श्रीं सरस्वती स्तोत्रम


 ॐ श्रीं ह्रीं सरस्वत्यै स्वाहा 


picture from google saraswati drawing photo



pc: Azit Mhrz
pc: Upadesh Kunwar

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेष जाड्यापहा ॥१॥

आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरी त्वाम् ॥२॥

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥३॥



सरस्वतीं च ताम् नौमि वागधिष्ठातृदेवताम्।
दैवत्वं प्रतिपद्यन्ते यदनुग़हतो जनाः।। ४।।


पातु नो निकषर्गावा मतिहेम्नः सरस्वती।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या।। ५।।


शुक्लां ब़ह्मविचारसारपरमामा दयां जगद्व्यापिनीं।
वीणापुस्तकधारिणीमभय दां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां
वन्दे ताम् परमेश्वरी भगवतीं बुद्धिप्रर्दां शारदाम्।। ६।।



वीणांधरे विपुलमङ्गलदानशीले भक्तार्तिनाशिनि
विरञ्चिहरीशवन्द्ये।
कीर्तिंप्रदेअखिलमनोरथदे महार्हे विद्याप्रदायिनि
सरस्वतिनौमि नित्यम्।। ७।।

श्वेताब्जपर्णविमलासन संस्थिते हे श्वेताम्बरावृतमनोहरमञ्जुगात्रे।
उद्यन्मनोज्ञसितपङ्कज मञ्जुलास्ये विद्याप्रदायिनि
सरस्वतिनौमि नित्यम्।। ८।।

मातस्त्वदीयपदपङ्कज भक्तियुक्तः ये त्वां भजन्ति निखिलानपरान्विहाय।
ते निर्जरत्वमिह यान्ति कलेवरेण भूवह्निवायुगगनाम्बुवि निर्मितेन।। ९।।

मोहान्धकारभरिते हृदये मदीये मातुः सदैव कुरु वासमुदारभावे।
स्वीयाखिलावयवनिर्मल सुप्रभाभिः शीघ्रं विनाशय मनोगतमन्धकारम्।। १०।।

ब़ह्माजगत सृजति पालयतिन्दिरेशः शम्भुर्विनासयति देवितव प्रभावैः।
न स्यात्यकृपा यदि तव प्रकटप्रभावे न स्युः कथञ्चिदपि ते निजकार्यदक्षाः।।११।।

लक्ष्मीर्मेधा धरा पष्टिर्गौरी तुष्टिः प्रभा धृतिः।
एताभिः पाहि तनुभिरष्टाभिर्मा सरस्वती।। १२।।

सरस्वत्यै नमौ नित्यं भद्रकाल्यै नमो नमः।
वेदवेदान्तवेदाङ्गविद्या स्थानेभ्य एव च।। १३।।

सरस्वती महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षि विद्यांंदेहि नमोःस्तु ते।। १४।।

यदक्षरं पदं भ़ष्टं मात्राहीनं च यद्दवेत।
तत्सर्वं क्षम्यतां देवी प्रसिद्धः परमेश्वरी।। १५।।


pc: Upadesh Kunwar


Comments

Popular posts from this blog

Monsoon Trek Diary- Ambassador Himalaya Treks & Expedition

BTTM 20th Batch Adventure Tourism

Summer Fiesta 2025 : A Memorable Journey to Chitlang with NATHM