श्रीं सरस्वती स्तोत्रम

ॐ श्रीं ह्रीं सरस्वत्यै स्वाहा picture from google saraswati drawing photo pc: Azit Mhrz pc: Upadesh Kunwar या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेष जाड्यापहा ॥१॥ आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् । मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरी त्वाम् ॥२॥ शारदा शारदाम्भोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥३॥ सरस्वतीं च ताम् नौमि वागधिष्ठातृदेवताम्। दैवत्वं प्रतिपद्यन्ते यदनुग़हतो जनाः।। ४।। पातु नो निकषर्गावा मतिहेम्नः सरस्वती। प्राज्ञेतरपरिच्छेदं वचसैव करोति या।। ५।। शुक्लां ब़ह्मविचारसारपरमामा दयां जगद्व्यापिनीं। वीणापुस्तकधारिणीमभय दां जाड्यान्धकारापहाम्। हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां वन्दे ताम् परमेश्वरी भगवतीं बुद्धिप्रर्दां शारदाम्।। ६।। वीणांधरे विपुलमङ्गलदानशीले भक्तार्तिनाशिनि विरञ्चिह...